Declension table of ?heturūpaka

Deva

NeuterSingularDualPlural
Nominativeheturūpakam heturūpake heturūpakāṇi
Vocativeheturūpaka heturūpake heturūpakāṇi
Accusativeheturūpakam heturūpake heturūpakāṇi
Instrumentalheturūpakeṇa heturūpakābhyām heturūpakaiḥ
Dativeheturūpakāya heturūpakābhyām heturūpakebhyaḥ
Ablativeheturūpakāt heturūpakābhyām heturūpakebhyaḥ
Genitiveheturūpakasya heturūpakayoḥ heturūpakāṇām
Locativeheturūpake heturūpakayoḥ heturūpakeṣu

Compound heturūpaka -

Adverb -heturūpakam -heturūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria