Declension table of ?hetumatā

Deva

FeminineSingularDualPlural
Nominativehetumatā hetumate hetumatāḥ
Vocativehetumate hetumate hetumatāḥ
Accusativehetumatām hetumate hetumatāḥ
Instrumentalhetumatayā hetumatābhyām hetumatābhiḥ
Dativehetumatāyai hetumatābhyām hetumatābhyaḥ
Ablativehetumatāyāḥ hetumatābhyām hetumatābhyaḥ
Genitivehetumatāyāḥ hetumatayoḥ hetumatānām
Locativehetumatāyām hetumatayoḥ hetumatāsu

Adverb -hetumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria