Declension table of ?hetuduṣṭā

Deva

FeminineSingularDualPlural
Nominativehetuduṣṭā hetuduṣṭe hetuduṣṭāḥ
Vocativehetuduṣṭe hetuduṣṭe hetuduṣṭāḥ
Accusativehetuduṣṭām hetuduṣṭe hetuduṣṭāḥ
Instrumentalhetuduṣṭayā hetuduṣṭābhyām hetuduṣṭābhiḥ
Dativehetuduṣṭāyai hetuduṣṭābhyām hetuduṣṭābhyaḥ
Ablativehetuduṣṭāyāḥ hetuduṣṭābhyām hetuduṣṭābhyaḥ
Genitivehetuduṣṭāyāḥ hetuduṣṭayoḥ hetuduṣṭānām
Locativehetuduṣṭāyām hetuduṣṭayoḥ hetuduṣṭāsu

Adverb -hetuduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria