Declension table of ?hetuduṣṭa

Deva

NeuterSingularDualPlural
Nominativehetuduṣṭam hetuduṣṭe hetuduṣṭāni
Vocativehetuduṣṭa hetuduṣṭe hetuduṣṭāni
Accusativehetuduṣṭam hetuduṣṭe hetuduṣṭāni
Instrumentalhetuduṣṭena hetuduṣṭābhyām hetuduṣṭaiḥ
Dativehetuduṣṭāya hetuduṣṭābhyām hetuduṣṭebhyaḥ
Ablativehetuduṣṭāt hetuduṣṭābhyām hetuduṣṭebhyaḥ
Genitivehetuduṣṭasya hetuduṣṭayoḥ hetuduṣṭānām
Locativehetuduṣṭe hetuduṣṭayoḥ hetuduṣṭeṣu

Compound hetuduṣṭa -

Adverb -hetuduṣṭam -hetuduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria