Declension table of ?hetimatā

Deva

FeminineSingularDualPlural
Nominativehetimatā hetimate hetimatāḥ
Vocativehetimate hetimate hetimatāḥ
Accusativehetimatām hetimate hetimatāḥ
Instrumentalhetimatayā hetimatābhyām hetimatābhiḥ
Dativehetimatāyai hetimatābhyām hetimatābhyaḥ
Ablativehetimatāyāḥ hetimatābhyām hetimatābhyaḥ
Genitivehetimatāyāḥ hetimatayoḥ hetimatānām
Locativehetimatāyām hetimatayoḥ hetimatāsu

Adverb -hetimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria