Declension table of ?hemyāvatā

Deva

FeminineSingularDualPlural
Nominativehemyāvatā hemyāvate hemyāvatāḥ
Vocativehemyāvate hemyāvate hemyāvatāḥ
Accusativehemyāvatām hemyāvate hemyāvatāḥ
Instrumentalhemyāvatayā hemyāvatābhyām hemyāvatābhiḥ
Dativehemyāvatāyai hemyāvatābhyām hemyāvatābhyaḥ
Ablativehemyāvatāyāḥ hemyāvatābhyām hemyāvatābhyaḥ
Genitivehemyāvatāyāḥ hemyāvatayoḥ hemyāvatānām
Locativehemyāvatāyām hemyāvatayoḥ hemyāvatāsu

Adverb -hemyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria