Declension table of ?hemyāvat

Deva

MasculineSingularDualPlural
Nominativehemyāvān hemyāvantau hemyāvantaḥ
Vocativehemyāvan hemyāvantau hemyāvantaḥ
Accusativehemyāvantam hemyāvantau hemyāvataḥ
Instrumentalhemyāvatā hemyāvadbhyām hemyāvadbhiḥ
Dativehemyāvate hemyāvadbhyām hemyāvadbhyaḥ
Ablativehemyāvataḥ hemyāvadbhyām hemyāvadbhyaḥ
Genitivehemyāvataḥ hemyāvatoḥ hemyāvatām
Locativehemyāvati hemyāvatoḥ hemyāvatsu

Compound hemyāvat -

Adverb -hemyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria