Declension table of ?hemeśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativehemeśvaramāhātmyam hemeśvaramāhātmye hemeśvaramāhātmyāni
Vocativehemeśvaramāhātmya hemeśvaramāhātmye hemeśvaramāhātmyāni
Accusativehemeśvaramāhātmyam hemeśvaramāhātmye hemeśvaramāhātmyāni
Instrumentalhemeśvaramāhātmyena hemeśvaramāhātmyābhyām hemeśvaramāhātmyaiḥ
Dativehemeśvaramāhātmyāya hemeśvaramāhātmyābhyām hemeśvaramāhātmyebhyaḥ
Ablativehemeśvaramāhātmyāt hemeśvaramāhātmyābhyām hemeśvaramāhātmyebhyaḥ
Genitivehemeśvaramāhātmyasya hemeśvaramāhātmyayoḥ hemeśvaramāhātmyānām
Locativehemeśvaramāhātmye hemeśvaramāhātmyayoḥ hemeśvaramāhātmyeṣu

Compound hemeśvaramāhātmya -

Adverb -hemeśvaramāhātmyam -hemeśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria