Declension table of ?hemaśṛṅgiṇī

Deva

FeminineSingularDualPlural
Nominativehemaśṛṅgiṇī hemaśṛṅgiṇyau hemaśṛṅgiṇyaḥ
Vocativehemaśṛṅgiṇi hemaśṛṅgiṇyau hemaśṛṅgiṇyaḥ
Accusativehemaśṛṅgiṇīm hemaśṛṅgiṇyau hemaśṛṅgiṇīḥ
Instrumentalhemaśṛṅgiṇyā hemaśṛṅgiṇībhyām hemaśṛṅgiṇībhiḥ
Dativehemaśṛṅgiṇyai hemaśṛṅgiṇībhyām hemaśṛṅgiṇībhyaḥ
Ablativehemaśṛṅgiṇyāḥ hemaśṛṅgiṇībhyām hemaśṛṅgiṇībhyaḥ
Genitivehemaśṛṅgiṇyāḥ hemaśṛṅgiṇyoḥ hemaśṛṅgiṇīnām
Locativehemaśṛṅgiṇyām hemaśṛṅgiṇyoḥ hemaśṛṅgiṇīṣu

Compound hemaśṛṅgiṇi - hemaśṛṅgiṇī -

Adverb -hemaśṛṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria