Declension table of ?hemaśṛṅga

Deva

NeuterSingularDualPlural
Nominativehemaśṛṅgam hemaśṛṅge hemaśṛṅgāṇi
Vocativehemaśṛṅga hemaśṛṅge hemaśṛṅgāṇi
Accusativehemaśṛṅgam hemaśṛṅge hemaśṛṅgāṇi
Instrumentalhemaśṛṅgeṇa hemaśṛṅgābhyām hemaśṛṅgaiḥ
Dativehemaśṛṅgāya hemaśṛṅgābhyām hemaśṛṅgebhyaḥ
Ablativehemaśṛṅgāt hemaśṛṅgābhyām hemaśṛṅgebhyaḥ
Genitivehemaśṛṅgasya hemaśṛṅgayoḥ hemaśṛṅgāṇām
Locativehemaśṛṅge hemaśṛṅgayoḥ hemaśṛṅgeṣu

Compound hemaśṛṅga -

Adverb -hemaśṛṅgam -hemaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria