Declension table of ?hemavibhramasūtra

Deva

NeuterSingularDualPlural
Nominativehemavibhramasūtram hemavibhramasūtre hemavibhramasūtrāṇi
Vocativehemavibhramasūtra hemavibhramasūtre hemavibhramasūtrāṇi
Accusativehemavibhramasūtram hemavibhramasūtre hemavibhramasūtrāṇi
Instrumentalhemavibhramasūtreṇa hemavibhramasūtrābhyām hemavibhramasūtraiḥ
Dativehemavibhramasūtrāya hemavibhramasūtrābhyām hemavibhramasūtrebhyaḥ
Ablativehemavibhramasūtrāt hemavibhramasūtrābhyām hemavibhramasūtrebhyaḥ
Genitivehemavibhramasūtrasya hemavibhramasūtrayoḥ hemavibhramasūtrāṇām
Locativehemavibhramasūtre hemavibhramasūtrayoḥ hemavibhramasūtreṣu

Compound hemavibhramasūtra -

Adverb -hemavibhramasūtram -hemavibhramasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria