Declension table of ?hemaviṣāṇin

Deva

MasculineSingularDualPlural
Nominativehemaviṣāṇī hemaviṣāṇinau hemaviṣāṇinaḥ
Vocativehemaviṣāṇin hemaviṣāṇinau hemaviṣāṇinaḥ
Accusativehemaviṣāṇinam hemaviṣāṇinau hemaviṣāṇinaḥ
Instrumentalhemaviṣāṇinā hemaviṣāṇibhyām hemaviṣāṇibhiḥ
Dativehemaviṣāṇine hemaviṣāṇibhyām hemaviṣāṇibhyaḥ
Ablativehemaviṣāṇinaḥ hemaviṣāṇibhyām hemaviṣāṇibhyaḥ
Genitivehemaviṣāṇinaḥ hemaviṣāṇinoḥ hemaviṣāṇinām
Locativehemaviṣāṇini hemaviṣāṇinoḥ hemaviṣāṇiṣu

Compound hemaviṣāṇi -

Adverb -hemaviṣāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria