Declension table of ?hemavat

Deva

NeuterSingularDualPlural
Nominativehemavat hemavantī hemavatī hemavanti
Vocativehemavat hemavantī hemavatī hemavanti
Accusativehemavat hemavantī hemavatī hemavanti
Instrumentalhemavatā hemavadbhyām hemavadbhiḥ
Dativehemavate hemavadbhyām hemavadbhyaḥ
Ablativehemavataḥ hemavadbhyām hemavadbhyaḥ
Genitivehemavataḥ hemavatoḥ hemavatām
Locativehemavati hemavatoḥ hemavatsu

Adverb -hemavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria