Declension table of ?hemavat

Deva

MasculineSingularDualPlural
Nominativehemavān hemavantau hemavantaḥ
Vocativehemavan hemavantau hemavantaḥ
Accusativehemavantam hemavantau hemavataḥ
Instrumentalhemavatā hemavadbhyām hemavadbhiḥ
Dativehemavate hemavadbhyām hemavadbhyaḥ
Ablativehemavataḥ hemavadbhyām hemavadbhyaḥ
Genitivehemavataḥ hemavatoḥ hemavatām
Locativehemavati hemavatoḥ hemavatsu

Compound hemavat -

Adverb -hemavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria