Declension table of ?hemavallī

Deva

FeminineSingularDualPlural
Nominativehemavallī hemavallyau hemavallyaḥ
Vocativehemavalli hemavallyau hemavallyaḥ
Accusativehemavallīm hemavallyau hemavallīḥ
Instrumentalhemavallyā hemavallībhyām hemavallībhiḥ
Dativehemavallyai hemavallībhyām hemavallībhyaḥ
Ablativehemavallyāḥ hemavallībhyām hemavallībhyaḥ
Genitivehemavallyāḥ hemavallyoḥ hemavallīnām
Locativehemavallyām hemavallyoḥ hemavallīṣu

Compound hemavalli - hemavallī -

Adverb -hemavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria