Declension table of ?hemaratnavat

Deva

NeuterSingularDualPlural
Nominativehemaratnavat hemaratnavantī hemaratnavatī hemaratnavanti
Vocativehemaratnavat hemaratnavantī hemaratnavatī hemaratnavanti
Accusativehemaratnavat hemaratnavantī hemaratnavatī hemaratnavanti
Instrumentalhemaratnavatā hemaratnavadbhyām hemaratnavadbhiḥ
Dativehemaratnavate hemaratnavadbhyām hemaratnavadbhyaḥ
Ablativehemaratnavataḥ hemaratnavadbhyām hemaratnavadbhyaḥ
Genitivehemaratnavataḥ hemaratnavatoḥ hemaratnavatām
Locativehemaratnavati hemaratnavatoḥ hemaratnavatsu

Adverb -hemaratnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria