Declension table of ?hemaratnavat

Deva

MasculineSingularDualPlural
Nominativehemaratnavān hemaratnavantau hemaratnavantaḥ
Vocativehemaratnavan hemaratnavantau hemaratnavantaḥ
Accusativehemaratnavantam hemaratnavantau hemaratnavataḥ
Instrumentalhemaratnavatā hemaratnavadbhyām hemaratnavadbhiḥ
Dativehemaratnavate hemaratnavadbhyām hemaratnavadbhyaḥ
Ablativehemaratnavataḥ hemaratnavadbhyām hemaratnavadbhyaḥ
Genitivehemaratnavataḥ hemaratnavatoḥ hemaratnavatām
Locativehemaratnavati hemaratnavatoḥ hemaratnavatsu

Compound hemaratnavat -

Adverb -hemaratnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria