Declension table of ?hemapīṭhādhidevatā

Deva

FeminineSingularDualPlural
Nominativehemapīṭhādhidevatā hemapīṭhādhidevate hemapīṭhādhidevatāḥ
Vocativehemapīṭhādhidevate hemapīṭhādhidevate hemapīṭhādhidevatāḥ
Accusativehemapīṭhādhidevatām hemapīṭhādhidevate hemapīṭhādhidevatāḥ
Instrumentalhemapīṭhādhidevatayā hemapīṭhādhidevatābhyām hemapīṭhādhidevatābhiḥ
Dativehemapīṭhādhidevatāyai hemapīṭhādhidevatābhyām hemapīṭhādhidevatābhyaḥ
Ablativehemapīṭhādhidevatāyāḥ hemapīṭhādhidevatābhyām hemapīṭhādhidevatābhyaḥ
Genitivehemapīṭhādhidevatāyāḥ hemapīṭhādhidevatayoḥ hemapīṭhādhidevatānām
Locativehemapīṭhādhidevatāyām hemapīṭhādhidevatayoḥ hemapīṭhādhidevatāsu

Adverb -hemapīṭhādhidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria