Declension table of ?hemaparvata

Deva

MasculineSingularDualPlural
Nominativehemaparvataḥ hemaparvatau hemaparvatāḥ
Vocativehemaparvata hemaparvatau hemaparvatāḥ
Accusativehemaparvatam hemaparvatau hemaparvatān
Instrumentalhemaparvatena hemaparvatābhyām hemaparvataiḥ hemaparvatebhiḥ
Dativehemaparvatāya hemaparvatābhyām hemaparvatebhyaḥ
Ablativehemaparvatāt hemaparvatābhyām hemaparvatebhyaḥ
Genitivehemaparvatasya hemaparvatayoḥ hemaparvatānām
Locativehemaparvate hemaparvatayoḥ hemaparvateṣu

Compound hemaparvata -

Adverb -hemaparvatam -hemaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria