Declension table of ?hemantanātha

Deva

MasculineSingularDualPlural
Nominativehemantanāthaḥ hemantanāthau hemantanāthāḥ
Vocativehemantanātha hemantanāthau hemantanāthāḥ
Accusativehemantanātham hemantanāthau hemantanāthān
Instrumentalhemantanāthena hemantanāthābhyām hemantanāthaiḥ hemantanāthebhiḥ
Dativehemantanāthāya hemantanāthābhyām hemantanāthebhyaḥ
Ablativehemantanāthāt hemantanāthābhyām hemantanāthebhyaḥ
Genitivehemantanāthasya hemantanāthayoḥ hemantanāthānām
Locativehemantanāthe hemantanāthayoḥ hemantanātheṣu

Compound hemantanātha -

Adverb -hemantanātham -hemantanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria