Declension table of ?hemantānta

Deva

MasculineSingularDualPlural
Nominativehemantāntaḥ hemantāntau hemantāntāḥ
Vocativehemantānta hemantāntau hemantāntāḥ
Accusativehemantāntam hemantāntau hemantāntān
Instrumentalhemantāntena hemantāntābhyām hemantāntaiḥ hemantāntebhiḥ
Dativehemantāntāya hemantāntābhyām hemantāntebhyaḥ
Ablativehemantāntāt hemantāntābhyām hemantāntebhyaḥ
Genitivehemantāntasya hemantāntayoḥ hemantāntānām
Locativehemantānte hemantāntayoḥ hemantānteṣu

Compound hemantānta -

Adverb -hemantāntam -hemantāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria