Declension table of ?hemantānila

Deva

MasculineSingularDualPlural
Nominativehemantānilaḥ hemantānilau hemantānilāḥ
Vocativehemantānila hemantānilau hemantānilāḥ
Accusativehemantānilam hemantānilau hemantānilān
Instrumentalhemantānilena hemantānilābhyām hemantānilaiḥ hemantānilebhiḥ
Dativehemantānilāya hemantānilābhyām hemantānilebhyaḥ
Ablativehemantānilāt hemantānilābhyām hemantānilebhyaḥ
Genitivehemantānilasya hemantānilayoḥ hemantānilānām
Locativehemantānile hemantānilayoḥ hemantānileṣu

Compound hemantānila -

Adverb -hemantānilam -hemantānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria