Declension table of ?hemanābhi

Deva

MasculineSingularDualPlural
Nominativehemanābhiḥ hemanābhī hemanābhayaḥ
Vocativehemanābhe hemanābhī hemanābhayaḥ
Accusativehemanābhim hemanābhī hemanābhīn
Instrumentalhemanābhinā hemanābhibhyām hemanābhibhiḥ
Dativehemanābhaye hemanābhibhyām hemanābhibhyaḥ
Ablativehemanābheḥ hemanābhibhyām hemanābhibhyaḥ
Genitivehemanābheḥ hemanābhyoḥ hemanābhīnām
Locativehemanābhau hemanābhyoḥ hemanābhiṣu

Compound hemanābhi -

Adverb -hemanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria