Declension table of ?hemamākṣika

Deva

NeuterSingularDualPlural
Nominativehemamākṣikam hemamākṣike hemamākṣikāṇi
Vocativehemamākṣika hemamākṣike hemamākṣikāṇi
Accusativehemamākṣikam hemamākṣike hemamākṣikāṇi
Instrumentalhemamākṣikeṇa hemamākṣikābhyām hemamākṣikaiḥ
Dativehemamākṣikāya hemamākṣikābhyām hemamākṣikebhyaḥ
Ablativehemamākṣikāt hemamākṣikābhyām hemamākṣikebhyaḥ
Genitivehemamākṣikasya hemamākṣikayoḥ hemamākṣikāṇām
Locativehemamākṣike hemamākṣikayoḥ hemamākṣikeṣu

Compound hemamākṣika -

Adverb -hemamākṣikam -hemamākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria