Declension table of ?hemalatā

Deva

FeminineSingularDualPlural
Nominativehemalatā hemalate hemalatāḥ
Vocativehemalate hemalate hemalatāḥ
Accusativehemalatām hemalate hemalatāḥ
Instrumentalhemalatayā hemalatābhyām hemalatābhiḥ
Dativehemalatāyai hemalatābhyām hemalatābhyaḥ
Ablativehemalatāyāḥ hemalatābhyām hemalatābhyaḥ
Genitivehemalatāyāḥ hemalatayoḥ hemalatānām
Locativehemalatāyām hemalatayoḥ hemalatāsu

Adverb -hemalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria