Declension table of ?hemakūṭamāhātmya

Deva

NeuterSingularDualPlural
Nominativehemakūṭamāhātmyam hemakūṭamāhātmye hemakūṭamāhātmyāni
Vocativehemakūṭamāhātmya hemakūṭamāhātmye hemakūṭamāhātmyāni
Accusativehemakūṭamāhātmyam hemakūṭamāhātmye hemakūṭamāhātmyāni
Instrumentalhemakūṭamāhātmyena hemakūṭamāhātmyābhyām hemakūṭamāhātmyaiḥ
Dativehemakūṭamāhātmyāya hemakūṭamāhātmyābhyām hemakūṭamāhātmyebhyaḥ
Ablativehemakūṭamāhātmyāt hemakūṭamāhātmyābhyām hemakūṭamāhātmyebhyaḥ
Genitivehemakūṭamāhātmyasya hemakūṭamāhātmyayoḥ hemakūṭamāhātmyānām
Locativehemakūṭamāhātmye hemakūṭamāhātmyayoḥ hemakūṭamāhātmyeṣu

Compound hemakūṭamāhātmya -

Adverb -hemakūṭamāhātmyam -hemakūṭamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria