Declension table of ?hemakakṣya

Deva

NeuterSingularDualPlural
Nominativehemakakṣyam hemakakṣye hemakakṣyāṇi
Vocativehemakakṣya hemakakṣye hemakakṣyāṇi
Accusativehemakakṣyam hemakakṣye hemakakṣyāṇi
Instrumentalhemakakṣyeṇa hemakakṣyābhyām hemakakṣyaiḥ
Dativehemakakṣyāya hemakakṣyābhyām hemakakṣyebhyaḥ
Ablativehemakakṣyāt hemakakṣyābhyām hemakakṣyebhyaḥ
Genitivehemakakṣyasya hemakakṣyayoḥ hemakakṣyāṇām
Locativehemakakṣye hemakakṣyayoḥ hemakakṣyeṣu

Compound hemakakṣya -

Adverb -hemakakṣyam -hemakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria