Declension table of ?hemakakṣya

Deva

MasculineSingularDualPlural
Nominativehemakakṣyaḥ hemakakṣyau hemakakṣyāḥ
Vocativehemakakṣya hemakakṣyau hemakakṣyāḥ
Accusativehemakakṣyam hemakakṣyau hemakakṣyān
Instrumentalhemakakṣyeṇa hemakakṣyābhyām hemakakṣyaiḥ hemakakṣyebhiḥ
Dativehemakakṣyāya hemakakṣyābhyām hemakakṣyebhyaḥ
Ablativehemakakṣyāt hemakakṣyābhyām hemakakṣyebhyaḥ
Genitivehemakakṣyasya hemakakṣyayoḥ hemakakṣyāṇām
Locativehemakakṣye hemakakṣyayoḥ hemakakṣyeṣu

Compound hemakakṣya -

Adverb -hemakakṣyam -hemakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria