Declension table of ?hemakakṣā

Deva

FeminineSingularDualPlural
Nominativehemakakṣā hemakakṣe hemakakṣāḥ
Vocativehemakakṣe hemakakṣe hemakakṣāḥ
Accusativehemakakṣām hemakakṣe hemakakṣāḥ
Instrumentalhemakakṣayā hemakakṣābhyām hemakakṣābhiḥ
Dativehemakakṣāyai hemakakṣābhyām hemakakṣābhyaḥ
Ablativehemakakṣāyāḥ hemakakṣābhyām hemakakṣābhyaḥ
Genitivehemakakṣāyāḥ hemakakṣayoḥ hemakakṣāṇām
Locativehemakakṣāyām hemakakṣayoḥ hemakakṣāsu

Adverb -hemakakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria