Declension table of ?hemakakṣa

Deva

MasculineSingularDualPlural
Nominativehemakakṣaḥ hemakakṣau hemakakṣāḥ
Vocativehemakakṣa hemakakṣau hemakakṣāḥ
Accusativehemakakṣam hemakakṣau hemakakṣān
Instrumentalhemakakṣeṇa hemakakṣābhyām hemakakṣaiḥ hemakakṣebhiḥ
Dativehemakakṣāya hemakakṣābhyām hemakakṣebhyaḥ
Ablativehemakakṣāt hemakakṣābhyām hemakakṣebhyaḥ
Genitivehemakakṣasya hemakakṣayoḥ hemakakṣāṇām
Locativehemakakṣe hemakakṣayoḥ hemakakṣeṣu

Compound hemakakṣa -

Adverb -hemakakṣam -hemakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria