Declension table of ?hemajīvantī

Deva

FeminineSingularDualPlural
Nominativehemajīvantī hemajīvantyau hemajīvantyaḥ
Vocativehemajīvanti hemajīvantyau hemajīvantyaḥ
Accusativehemajīvantīm hemajīvantyau hemajīvantīḥ
Instrumentalhemajīvantyā hemajīvantībhyām hemajīvantībhiḥ
Dativehemajīvantyai hemajīvantībhyām hemajīvantībhyaḥ
Ablativehemajīvantyāḥ hemajīvantībhyām hemajīvantībhyaḥ
Genitivehemajīvantyāḥ hemajīvantyoḥ hemajīvantīnām
Locativehemajīvantyām hemajīvantyoḥ hemajīvantīṣu

Compound hemajīvanti - hemajīvantī -

Adverb -hemajīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria