Declension table of ?hemajālālaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativehemajālālaṅkṛtā hemajālālaṅkṛte hemajālālaṅkṛtāḥ
Vocativehemajālālaṅkṛte hemajālālaṅkṛte hemajālālaṅkṛtāḥ
Accusativehemajālālaṅkṛtām hemajālālaṅkṛte hemajālālaṅkṛtāḥ
Instrumentalhemajālālaṅkṛtayā hemajālālaṅkṛtābhyām hemajālālaṅkṛtābhiḥ
Dativehemajālālaṅkṛtāyai hemajālālaṅkṛtābhyām hemajālālaṅkṛtābhyaḥ
Ablativehemajālālaṅkṛtāyāḥ hemajālālaṅkṛtābhyām hemajālālaṅkṛtābhyaḥ
Genitivehemajālālaṅkṛtāyāḥ hemajālālaṅkṛtayoḥ hemajālālaṅkṛtānām
Locativehemajālālaṅkṛtāyām hemajālālaṅkṛtayoḥ hemajālālaṅkṛtāsu

Adverb -hemajālālaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria