Declension table of ?hemagaurāṅgā

Deva

FeminineSingularDualPlural
Nominativehemagaurāṅgā hemagaurāṅge hemagaurāṅgāḥ
Vocativehemagaurāṅge hemagaurāṅge hemagaurāṅgāḥ
Accusativehemagaurāṅgām hemagaurāṅge hemagaurāṅgāḥ
Instrumentalhemagaurāṅgayā hemagaurāṅgābhyām hemagaurāṅgābhiḥ
Dativehemagaurāṅgāyai hemagaurāṅgābhyām hemagaurāṅgābhyaḥ
Ablativehemagaurāṅgāyāḥ hemagaurāṅgābhyām hemagaurāṅgābhyaḥ
Genitivehemagaurāṅgāyāḥ hemagaurāṅgayoḥ hemagaurāṅgāṇām
Locativehemagaurāṅgāyām hemagaurāṅgayoḥ hemagaurāṅgāsu

Adverb -hemagaurāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria