Declension table of ?hemagaurāṅga

Deva

MasculineSingularDualPlural
Nominativehemagaurāṅgaḥ hemagaurāṅgau hemagaurāṅgāḥ
Vocativehemagaurāṅga hemagaurāṅgau hemagaurāṅgāḥ
Accusativehemagaurāṅgam hemagaurāṅgau hemagaurāṅgān
Instrumentalhemagaurāṅgeṇa hemagaurāṅgābhyām hemagaurāṅgaiḥ hemagaurāṅgebhiḥ
Dativehemagaurāṅgāya hemagaurāṅgābhyām hemagaurāṅgebhyaḥ
Ablativehemagaurāṅgāt hemagaurāṅgābhyām hemagaurāṅgebhyaḥ
Genitivehemagaurāṅgasya hemagaurāṅgayoḥ hemagaurāṅgāṇām
Locativehemagaurāṅge hemagaurāṅgayoḥ hemagaurāṅgeṣu

Compound hemagaurāṅga -

Adverb -hemagaurāṅgam -hemagaurāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria