Declension table of ?hemadhanvan

Deva

MasculineSingularDualPlural
Nominativehemadhanvā hemadhanvānau hemadhanvānaḥ
Vocativehemadhanvan hemadhanvānau hemadhanvānaḥ
Accusativehemadhanvānam hemadhanvānau hemadhanvanaḥ
Instrumentalhemadhanvanā hemadhanvabhyām hemadhanvabhiḥ
Dativehemadhanvane hemadhanvabhyām hemadhanvabhyaḥ
Ablativehemadhanvanaḥ hemadhanvabhyām hemadhanvabhyaḥ
Genitivehemadhanvanaḥ hemadhanvanoḥ hemadhanvanām
Locativehemadhanvani hemadhanvanoḥ hemadhanvasu

Compound hemadhanva -

Adverb -hemadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria