Declension table of ?hemāṅka

Deva

MasculineSingularDualPlural
Nominativehemāṅkaḥ hemāṅkau hemāṅkāḥ
Vocativehemāṅka hemāṅkau hemāṅkāḥ
Accusativehemāṅkam hemāṅkau hemāṅkān
Instrumentalhemāṅkena hemāṅkābhyām hemāṅkaiḥ hemāṅkebhiḥ
Dativehemāṅkāya hemāṅkābhyām hemāṅkebhyaḥ
Ablativehemāṅkāt hemāṅkābhyām hemāṅkebhyaḥ
Genitivehemāṅkasya hemāṅkayoḥ hemāṅkānām
Locativehemāṅke hemāṅkayoḥ hemāṅkeṣu

Compound hemāṅka -

Adverb -hemāṅkam -hemāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria