Declension table of hemāṅgada

Deva

MasculineSingularDualPlural
Nominativehemāṅgadaḥ hemāṅgadau hemāṅgadāḥ
Vocativehemāṅgada hemāṅgadau hemāṅgadāḥ
Accusativehemāṅgadam hemāṅgadau hemāṅgadān
Instrumentalhemāṅgadena hemāṅgadābhyām hemāṅgadaiḥ hemāṅgadebhiḥ
Dativehemāṅgadāya hemāṅgadābhyām hemāṅgadebhyaḥ
Ablativehemāṅgadāt hemāṅgadābhyām hemāṅgadebhyaḥ
Genitivehemāṅgadasya hemāṅgadayoḥ hemāṅgadānām
Locativehemāṅgade hemāṅgadayoḥ hemāṅgadeṣu

Compound hemāṅgada -

Adverb -hemāṅgadam -hemāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria