Declension table of hemāṅga

Deva

NeuterSingularDualPlural
Nominativehemāṅgam hemāṅge hemāṅgāni
Vocativehemāṅga hemāṅge hemāṅgāni
Accusativehemāṅgam hemāṅge hemāṅgāni
Instrumentalhemāṅgena hemāṅgābhyām hemāṅgaiḥ
Dativehemāṅgāya hemāṅgābhyām hemāṅgebhyaḥ
Ablativehemāṅgāt hemāṅgābhyām hemāṅgebhyaḥ
Genitivehemāṅgasya hemāṅgayoḥ hemāṅgānām
Locativehemāṅge hemāṅgayoḥ hemāṅgeṣu

Compound hemāṅga -

Adverb -hemāṅgam -hemāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria