Declension table of hemāṅga

Deva

MasculineSingularDualPlural
Nominativehemāṅgaḥ hemāṅgau hemāṅgāḥ
Vocativehemāṅga hemāṅgau hemāṅgāḥ
Accusativehemāṅgam hemāṅgau hemāṅgān
Instrumentalhemāṅgena hemāṅgābhyām hemāṅgaiḥ hemāṅgebhiḥ
Dativehemāṅgāya hemāṅgābhyām hemāṅgebhyaḥ
Ablativehemāṅgāt hemāṅgābhyām hemāṅgebhyaḥ
Genitivehemāṅgasya hemāṅgayoḥ hemāṅgānām
Locativehemāṅge hemāṅgayoḥ hemāṅgeṣu

Compound hemāṅga -

Adverb -hemāṅgam -hemāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria