Declension table of ?hemādriprāyaścitta

Deva

NeuterSingularDualPlural
Nominativehemādriprāyaścittam hemādriprāyaścitte hemādriprāyaścittāni
Vocativehemādriprāyaścitta hemādriprāyaścitte hemādriprāyaścittāni
Accusativehemādriprāyaścittam hemādriprāyaścitte hemādriprāyaścittāni
Instrumentalhemādriprāyaścittena hemādriprāyaścittābhyām hemādriprāyaścittaiḥ
Dativehemādriprāyaścittāya hemādriprāyaścittābhyām hemādriprāyaścittebhyaḥ
Ablativehemādriprāyaścittāt hemādriprāyaścittābhyām hemādriprāyaścittebhyaḥ
Genitivehemādriprāyaścittasya hemādriprāyaścittayoḥ hemādriprāyaścittānām
Locativehemādriprāyaścitte hemādriprāyaścittayoḥ hemādriprāyaścitteṣu

Compound hemādriprāyaścitta -

Adverb -hemādriprāyaścittam -hemādriprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria