Declension table of ?hemāṇḍaka

Deva

NeuterSingularDualPlural
Nominativehemāṇḍakam hemāṇḍake hemāṇḍakāni
Vocativehemāṇḍaka hemāṇḍake hemāṇḍakāni
Accusativehemāṇḍakam hemāṇḍake hemāṇḍakāni
Instrumentalhemāṇḍakena hemāṇḍakābhyām hemāṇḍakaiḥ
Dativehemāṇḍakāya hemāṇḍakābhyām hemāṇḍakebhyaḥ
Ablativehemāṇḍakāt hemāṇḍakābhyām hemāṇḍakebhyaḥ
Genitivehemāṇḍakasya hemāṇḍakayoḥ hemāṇḍakānām
Locativehemāṇḍake hemāṇḍakayoḥ hemāṇḍakeṣu

Compound hemāṇḍaka -

Adverb -hemāṇḍakam -hemāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria