Declension table of ?hemāṇḍa

Deva

NeuterSingularDualPlural
Nominativehemāṇḍam hemāṇḍe hemāṇḍāni
Vocativehemāṇḍa hemāṇḍe hemāṇḍāni
Accusativehemāṇḍam hemāṇḍe hemāṇḍāni
Instrumentalhemāṇḍena hemāṇḍābhyām hemāṇḍaiḥ
Dativehemāṇḍāya hemāṇḍābhyām hemāṇḍebhyaḥ
Ablativehemāṇḍāt hemāṇḍābhyām hemāṇḍebhyaḥ
Genitivehemāṇḍasya hemāṇḍayoḥ hemāṇḍānām
Locativehemāṇḍe hemāṇḍayoḥ hemāṇḍeṣu

Compound hemāṇḍa -

Adverb -hemāṇḍam -hemāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria