Declension table of ?helāvat

Deva

MasculineSingularDualPlural
Nominativehelāvān helāvantau helāvantaḥ
Vocativehelāvan helāvantau helāvantaḥ
Accusativehelāvantam helāvantau helāvataḥ
Instrumentalhelāvatā helāvadbhyām helāvadbhiḥ
Dativehelāvate helāvadbhyām helāvadbhyaḥ
Ablativehelāvataḥ helāvadbhyām helāvadbhyaḥ
Genitivehelāvataḥ helāvatoḥ helāvatām
Locativehelāvati helāvatoḥ helāvatsu

Compound helāvat -

Adverb -helāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria