Declension table of ?heṣita

Deva

NeuterSingularDualPlural
Nominativeheṣitam heṣite heṣitāni
Vocativeheṣita heṣite heṣitāni
Accusativeheṣitam heṣite heṣitāni
Instrumentalheṣitena heṣitābhyām heṣitaiḥ
Dativeheṣitāya heṣitābhyām heṣitebhyaḥ
Ablativeheṣitāt heṣitābhyām heṣitebhyaḥ
Genitiveheṣitasya heṣitayoḥ heṣitānām
Locativeheṣite heṣitayoḥ heṣiteṣu

Compound heṣita -

Adverb -heṣitam -heṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria