Declension table of ?heṣin

Deva

MasculineSingularDualPlural
Nominativeheṣī heṣiṇau heṣiṇaḥ
Vocativeheṣin heṣiṇau heṣiṇaḥ
Accusativeheṣiṇam heṣiṇau heṣiṇaḥ
Instrumentalheṣiṇā heṣibhyām heṣibhiḥ
Dativeheṣiṇe heṣibhyām heṣibhyaḥ
Ablativeheṣiṇaḥ heṣibhyām heṣibhyaḥ
Genitiveheṣiṇaḥ heṣiṇoḥ heṣiṇām
Locativeheṣiṇi heṣiṇoḥ heṣiṣu

Compound heṣi -

Adverb -heṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria