Declension table of ?heṣasvat

Deva

MasculineSingularDualPlural
Nominativeheṣasvān heṣasvantau heṣasvantaḥ
Vocativeheṣasvan heṣasvantau heṣasvantaḥ
Accusativeheṣasvantam heṣasvantau heṣasvataḥ
Instrumentalheṣasvatā heṣasvadbhyām heṣasvadbhiḥ
Dativeheṣasvate heṣasvadbhyām heṣasvadbhyaḥ
Ablativeheṣasvataḥ heṣasvadbhyām heṣasvadbhyaḥ
Genitiveheṣasvataḥ heṣasvatoḥ heṣasvatām
Locativeheṣasvati heṣasvatoḥ heṣasvatsu

Compound heṣasvat -

Adverb -heṣasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria