Declension table of ?heḍa

Deva

MasculineSingularDualPlural
Nominativeheḍaḥ heḍau heḍāḥ
Vocativeheḍa heḍau heḍāḥ
Accusativeheḍam heḍau heḍān
Instrumentalheḍena heḍābhyām heḍaiḥ heḍebhiḥ
Dativeheḍāya heḍābhyām heḍebhyaḥ
Ablativeheḍāt heḍābhyām heḍebhyaḥ
Genitiveheḍasya heḍayoḥ heḍānām
Locativeheḍe heḍayoḥ heḍeṣu

Compound heḍa -

Adverb -heḍam -heḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria