Declension table of ?hayottama

Deva

MasculineSingularDualPlural
Nominativehayottamaḥ hayottamau hayottamāḥ
Vocativehayottama hayottamau hayottamāḥ
Accusativehayottamam hayottamau hayottamān
Instrumentalhayottamena hayottamābhyām hayottamaiḥ hayottamebhiḥ
Dativehayottamāya hayottamābhyām hayottamebhyaḥ
Ablativehayottamāt hayottamābhyām hayottamebhyaḥ
Genitivehayottamasya hayottamayoḥ hayottamānām
Locativehayottame hayottamayoḥ hayottameṣu

Compound hayottama -

Adverb -hayottamam -hayottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria