Declension table of ?hayaśīrṣan

Deva

NeuterSingularDualPlural
Nominativehayaśīrṣa hayaśīrṣṇī hayaśīrṣaṇī hayaśīrṣāṇi
Vocativehayaśīrṣan hayaśīrṣa hayaśīrṣṇī hayaśīrṣaṇī hayaśīrṣāṇi
Accusativehayaśīrṣa hayaśīrṣṇī hayaśīrṣaṇī hayaśīrṣāṇi
Instrumentalhayaśīrṣṇā hayaśīrṣabhyām hayaśīrṣabhiḥ
Dativehayaśīrṣṇe hayaśīrṣabhyām hayaśīrṣabhyaḥ
Ablativehayaśīrṣṇaḥ hayaśīrṣabhyām hayaśīrṣabhyaḥ
Genitivehayaśīrṣṇaḥ hayaśīrṣṇoḥ hayaśīrṣṇām
Locativehayaśīrṣṇi hayaśīrṣaṇi hayaśīrṣṇoḥ hayaśīrṣasu

Compound hayaśīrṣa -

Adverb -hayaśīrṣa -hayaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria