Declension table of hayaśīrṣa

Deva

NeuterSingularDualPlural
Nominativehayaśīrṣam hayaśīrṣe hayaśīrṣāṇi
Vocativehayaśīrṣa hayaśīrṣe hayaśīrṣāṇi
Accusativehayaśīrṣam hayaśīrṣe hayaśīrṣāṇi
Instrumentalhayaśīrṣeṇa hayaśīrṣābhyām hayaśīrṣaiḥ
Dativehayaśīrṣāya hayaśīrṣābhyām hayaśīrṣebhyaḥ
Ablativehayaśīrṣāt hayaśīrṣābhyām hayaśīrṣebhyaḥ
Genitivehayaśīrṣasya hayaśīrṣayoḥ hayaśīrṣāṇām
Locativehayaśīrṣe hayaśīrṣayoḥ hayaśīrṣeṣu

Compound hayaśīrṣa -

Adverb -hayaśīrṣam -hayaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria